Declension table of ?heṣiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeheṣiṣyamāṇam heṣiṣyamāṇe heṣiṣyamāṇāni
Vocativeheṣiṣyamāṇa heṣiṣyamāṇe heṣiṣyamāṇāni
Accusativeheṣiṣyamāṇam heṣiṣyamāṇe heṣiṣyamāṇāni
Instrumentalheṣiṣyamāṇena heṣiṣyamāṇābhyām heṣiṣyamāṇaiḥ
Dativeheṣiṣyamāṇāya heṣiṣyamāṇābhyām heṣiṣyamāṇebhyaḥ
Ablativeheṣiṣyamāṇāt heṣiṣyamāṇābhyām heṣiṣyamāṇebhyaḥ
Genitiveheṣiṣyamāṇasya heṣiṣyamāṇayoḥ heṣiṣyamāṇānām
Locativeheṣiṣyamāṇe heṣiṣyamāṇayoḥ heṣiṣyamāṇeṣu

Compound heṣiṣyamāṇa -

Adverb -heṣiṣyamāṇam -heṣiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria