Declension table of ?heṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeheṣyamāṇaḥ heṣyamāṇau heṣyamāṇāḥ
Vocativeheṣyamāṇa heṣyamāṇau heṣyamāṇāḥ
Accusativeheṣyamāṇam heṣyamāṇau heṣyamāṇān
Instrumentalheṣyamāṇena heṣyamāṇābhyām heṣyamāṇaiḥ heṣyamāṇebhiḥ
Dativeheṣyamāṇāya heṣyamāṇābhyām heṣyamāṇebhyaḥ
Ablativeheṣyamāṇāt heṣyamāṇābhyām heṣyamāṇebhyaḥ
Genitiveheṣyamāṇasya heṣyamāṇayoḥ heṣyamāṇānām
Locativeheṣyamāṇe heṣyamāṇayoḥ heṣyamāṇeṣu

Compound heṣyamāṇa -

Adverb -heṣyamāṇam -heṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria