Declension table of ?heṣantī

Deva

FeminineSingularDualPlural
Nominativeheṣantī heṣantyau heṣantyaḥ
Vocativeheṣanti heṣantyau heṣantyaḥ
Accusativeheṣantīm heṣantyau heṣantīḥ
Instrumentalheṣantyā heṣantībhyām heṣantībhiḥ
Dativeheṣantyai heṣantībhyām heṣantībhyaḥ
Ablativeheṣantyāḥ heṣantībhyām heṣantībhyaḥ
Genitiveheṣantyāḥ heṣantyoḥ heṣantīnām
Locativeheṣantyām heṣantyoḥ heṣantīṣu

Compound heṣanti - heṣantī -

Adverb -heṣanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria