Declension table of ?heṣiṣyat

Deva

MasculineSingularDualPlural
Nominativeheṣiṣyan heṣiṣyantau heṣiṣyantaḥ
Vocativeheṣiṣyan heṣiṣyantau heṣiṣyantaḥ
Accusativeheṣiṣyantam heṣiṣyantau heṣiṣyataḥ
Instrumentalheṣiṣyatā heṣiṣyadbhyām heṣiṣyadbhiḥ
Dativeheṣiṣyate heṣiṣyadbhyām heṣiṣyadbhyaḥ
Ablativeheṣiṣyataḥ heṣiṣyadbhyām heṣiṣyadbhyaḥ
Genitiveheṣiṣyataḥ heṣiṣyatoḥ heṣiṣyatām
Locativeheṣiṣyati heṣiṣyatoḥ heṣiṣyatsu

Compound heṣiṣyat -

Adverb -heṣiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria