Conjugation tables of gu

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstguvāmi guvāvaḥ guvāmaḥ
Secondguvasi guvathaḥ guvatha
Thirdguvati guvataḥ guvanti


MiddleSingularDualPlural
Firstguve guvāvahe guvāmahe
Secondguvase guvethe guvadhve
Thirdguvate guvete guvante


PassiveSingularDualPlural
Firstgūye gūyāvahe gūyāmahe
Secondgūyase gūyethe gūyadhve
Thirdgūyate gūyete gūyante


Imperfect

ActiveSingularDualPlural
Firstaguvam aguvāva aguvāma
Secondaguvaḥ aguvatam aguvata
Thirdaguvat aguvatām aguvan


MiddleSingularDualPlural
Firstaguve aguvāvahi aguvāmahi
Secondaguvathāḥ aguvethām aguvadhvam
Thirdaguvata aguvetām aguvanta


PassiveSingularDualPlural
Firstagūye agūyāvahi agūyāmahi
Secondagūyathāḥ agūyethām agūyadhvam
Thirdagūyata agūyetām agūyanta


Optative

ActiveSingularDualPlural
Firstguveyam guveva guvema
Secondguveḥ guvetam guveta
Thirdguvet guvetām guveyuḥ


MiddleSingularDualPlural
Firstguveya guvevahi guvemahi
Secondguvethāḥ guveyāthām guvedhvam
Thirdguveta guveyātām guveran


PassiveSingularDualPlural
Firstgūyeya gūyevahi gūyemahi
Secondgūyethāḥ gūyeyāthām gūyedhvam
Thirdgūyeta gūyeyātām gūyeran


Imperative

ActiveSingularDualPlural
Firstguvāni guvāva guvāma
Secondguva guvatam guvata
Thirdguvatu guvatām guvantu


MiddleSingularDualPlural
Firstguvai guvāvahai guvāmahai
Secondguvasva guvethām guvadhvam
Thirdguvatām guvetām guvantām


PassiveSingularDualPlural
Firstgūyai gūyāvahai gūyāmahai
Secondgūyasva gūyethām gūyadhvam
Thirdgūyatām gūyetām gūyantām


Future

ActiveSingularDualPlural
Firstgoṣyāmi goṣyāvaḥ goṣyāmaḥ
Secondgoṣyasi goṣyathaḥ goṣyatha
Thirdgoṣyati goṣyataḥ goṣyanti


MiddleSingularDualPlural
Firstgoṣye goṣyāvahe goṣyāmahe
Secondgoṣyase goṣyethe goṣyadhve
Thirdgoṣyate goṣyete goṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstgotāsmi gotāsvaḥ gotāsmaḥ
Secondgotāsi gotāsthaḥ gotāstha
Thirdgotā gotārau gotāraḥ


Perfect

ActiveSingularDualPlural
Firstjugāva jugava juguva jugaviva juguma jugavima
Secondjugotha jugavitha juguvathuḥ juguva
Thirdjugāva juguvatuḥ juguvuḥ


MiddleSingularDualPlural
Firstjuguve juguvivahe juguvahe juguvimahe jugumahe
Secondjuguṣe juguviṣe juguvāthe juguvidhve jugudhve
Thirdjuguve juguvāte juguvire


Benedictive

ActiveSingularDualPlural
Firstgūyāsam gūyāsva gūyāsma
Secondgūyāḥ gūyāstam gūyāsta
Thirdgūyāt gūyāstām gūyāsuḥ

Participles

Past Passive Participle
gūta m. n. gūtā f.

Past Active Participle
gūtavat m. n. gūtavatī f.

Present Active Participle
guvat m. n. guvantī f.

Present Middle Participle
guvamāna m. n. guvamānā f.

Present Passive Participle
gūyamāna m. n. gūyamānā f.

Future Active Participle
goṣyat m. n. goṣyantī f.

Future Middle Participle
goṣyamāṇa m. n. goṣyamāṇā f.

Future Passive Participle
gotavya m. n. gotavyā f.

Future Passive Participle
gavya m. n. gavyā f.

Future Passive Participle
gavanīya m. n. gavanīyā f.

Perfect Active Participle
juguvas m. n. jugūṣī f.

Perfect Middle Participle
jugvāna m. n. jugvānā f.

Indeclinable forms

Infinitive
gotum

Absolutive
gūtvā

Absolutive
-gūtya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria