Declension table of ?jugvāna

Deva

MasculineSingularDualPlural
Nominativejugvānaḥ jugvānau jugvānāḥ
Vocativejugvāna jugvānau jugvānāḥ
Accusativejugvānam jugvānau jugvānān
Instrumentaljugvānena jugvānābhyām jugvānaiḥ jugvānebhiḥ
Dativejugvānāya jugvānābhyām jugvānebhyaḥ
Ablativejugvānāt jugvānābhyām jugvānebhyaḥ
Genitivejugvānasya jugvānayoḥ jugvānānām
Locativejugvāne jugvānayoḥ jugvāneṣu

Compound jugvāna -

Adverb -jugvānam -jugvānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria