Declension table of ?gūta

Deva

NeuterSingularDualPlural
Nominativegūtam gūte gūtāni
Vocativegūta gūte gūtāni
Accusativegūtam gūte gūtāni
Instrumentalgūtena gūtābhyām gūtaiḥ
Dativegūtāya gūtābhyām gūtebhyaḥ
Ablativegūtāt gūtābhyām gūtebhyaḥ
Genitivegūtasya gūtayoḥ gūtānām
Locativegūte gūtayoḥ gūteṣu

Compound gūta -

Adverb -gūtam -gūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria