Declension table of ?goṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativegoṣyamāṇaḥ goṣyamāṇau goṣyamāṇāḥ
Vocativegoṣyamāṇa goṣyamāṇau goṣyamāṇāḥ
Accusativegoṣyamāṇam goṣyamāṇau goṣyamāṇān
Instrumentalgoṣyamāṇena goṣyamāṇābhyām goṣyamāṇaiḥ goṣyamāṇebhiḥ
Dativegoṣyamāṇāya goṣyamāṇābhyām goṣyamāṇebhyaḥ
Ablativegoṣyamāṇāt goṣyamāṇābhyām goṣyamāṇebhyaḥ
Genitivegoṣyamāṇasya goṣyamāṇayoḥ goṣyamāṇānām
Locativegoṣyamāṇe goṣyamāṇayoḥ goṣyamāṇeṣu

Compound goṣyamāṇa -

Adverb -goṣyamāṇam -goṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria