Declension table of ?jugvānā

Deva

FeminineSingularDualPlural
Nominativejugvānā jugvāne jugvānāḥ
Vocativejugvāne jugvāne jugvānāḥ
Accusativejugvānām jugvāne jugvānāḥ
Instrumentaljugvānayā jugvānābhyām jugvānābhiḥ
Dativejugvānāyai jugvānābhyām jugvānābhyaḥ
Ablativejugvānāyāḥ jugvānābhyām jugvānābhyaḥ
Genitivejugvānāyāḥ jugvānayoḥ jugvānānām
Locativejugvānāyām jugvānayoḥ jugvānāsu

Adverb -jugvānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria