Declension table of ?gūtavatī

Deva

FeminineSingularDualPlural
Nominativegūtavatī gūtavatyau gūtavatyaḥ
Vocativegūtavati gūtavatyau gūtavatyaḥ
Accusativegūtavatīm gūtavatyau gūtavatīḥ
Instrumentalgūtavatyā gūtavatībhyām gūtavatībhiḥ
Dativegūtavatyai gūtavatībhyām gūtavatībhyaḥ
Ablativegūtavatyāḥ gūtavatībhyām gūtavatībhyaḥ
Genitivegūtavatyāḥ gūtavatyoḥ gūtavatīnām
Locativegūtavatyām gūtavatyoḥ gūtavatīṣu

Compound gūtavati - gūtavatī -

Adverb -gūtavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria