Declension table of ?jugūṣī

Deva

FeminineSingularDualPlural
Nominativejugūṣī jugūṣyau jugūṣyaḥ
Vocativejugūṣi jugūṣyau jugūṣyaḥ
Accusativejugūṣīm jugūṣyau jugūṣīḥ
Instrumentaljugūṣyā jugūṣībhyām jugūṣībhiḥ
Dativejugūṣyai jugūṣībhyām jugūṣībhyaḥ
Ablativejugūṣyāḥ jugūṣībhyām jugūṣībhyaḥ
Genitivejugūṣyāḥ jugūṣyoḥ jugūṣīṇām
Locativejugūṣyām jugūṣyoḥ jugūṣīṣu

Compound jugūṣi - jugūṣī -

Adverb -jugūṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria