Declension table of ?gavanīya

Deva

MasculineSingularDualPlural
Nominativegavanīyaḥ gavanīyau gavanīyāḥ
Vocativegavanīya gavanīyau gavanīyāḥ
Accusativegavanīyam gavanīyau gavanīyān
Instrumentalgavanīyena gavanīyābhyām gavanīyaiḥ gavanīyebhiḥ
Dativegavanīyāya gavanīyābhyām gavanīyebhyaḥ
Ablativegavanīyāt gavanīyābhyām gavanīyebhyaḥ
Genitivegavanīyasya gavanīyayoḥ gavanīyānām
Locativegavanīye gavanīyayoḥ gavanīyeṣu

Compound gavanīya -

Adverb -gavanīyam -gavanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria