Declension table of ?gūta

Deva

MasculineSingularDualPlural
Nominativegūtaḥ gūtau gūtāḥ
Vocativegūta gūtau gūtāḥ
Accusativegūtam gūtau gūtān
Instrumentalgūtena gūtābhyām gūtaiḥ gūtebhiḥ
Dativegūtāya gūtābhyām gūtebhyaḥ
Ablativegūtāt gūtābhyām gūtebhyaḥ
Genitivegūtasya gūtayoḥ gūtānām
Locativegūte gūtayoḥ gūteṣu

Compound gūta -

Adverb -gūtam -gūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria