Declension table of ?goṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativegoṣyamāṇā goṣyamāṇe goṣyamāṇāḥ
Vocativegoṣyamāṇe goṣyamāṇe goṣyamāṇāḥ
Accusativegoṣyamāṇām goṣyamāṇe goṣyamāṇāḥ
Instrumentalgoṣyamāṇayā goṣyamāṇābhyām goṣyamāṇābhiḥ
Dativegoṣyamāṇāyai goṣyamāṇābhyām goṣyamāṇābhyaḥ
Ablativegoṣyamāṇāyāḥ goṣyamāṇābhyām goṣyamāṇābhyaḥ
Genitivegoṣyamāṇāyāḥ goṣyamāṇayoḥ goṣyamāṇānām
Locativegoṣyamāṇāyām goṣyamāṇayoḥ goṣyamāṇāsu

Adverb -goṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria