Declension table of ?goṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativegoṣyamāṇam goṣyamāṇe goṣyamāṇāni
Vocativegoṣyamāṇa goṣyamāṇe goṣyamāṇāni
Accusativegoṣyamāṇam goṣyamāṇe goṣyamāṇāni
Instrumentalgoṣyamāṇena goṣyamāṇābhyām goṣyamāṇaiḥ
Dativegoṣyamāṇāya goṣyamāṇābhyām goṣyamāṇebhyaḥ
Ablativegoṣyamāṇāt goṣyamāṇābhyām goṣyamāṇebhyaḥ
Genitivegoṣyamāṇasya goṣyamāṇayoḥ goṣyamāṇānām
Locativegoṣyamāṇe goṣyamāṇayoḥ goṣyamāṇeṣu

Compound goṣyamāṇa -

Adverb -goṣyamāṇam -goṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria