Declension table of ?jugvāna

Deva

NeuterSingularDualPlural
Nominativejugvānam jugvāne jugvānāni
Vocativejugvāna jugvāne jugvānāni
Accusativejugvānam jugvāne jugvānāni
Instrumentaljugvānena jugvānābhyām jugvānaiḥ
Dativejugvānāya jugvānābhyām jugvānebhyaḥ
Ablativejugvānāt jugvānābhyām jugvānebhyaḥ
Genitivejugvānasya jugvānayoḥ jugvānānām
Locativejugvāne jugvānayoḥ jugvāneṣu

Compound jugvāna -

Adverb -jugvānam -jugvānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria