Declension table of ?gūtavat

Deva

NeuterSingularDualPlural
Nominativegūtavat gūtavantī gūtavatī gūtavanti
Vocativegūtavat gūtavantī gūtavatī gūtavanti
Accusativegūtavat gūtavantī gūtavatī gūtavanti
Instrumentalgūtavatā gūtavadbhyām gūtavadbhiḥ
Dativegūtavate gūtavadbhyām gūtavadbhyaḥ
Ablativegūtavataḥ gūtavadbhyām gūtavadbhyaḥ
Genitivegūtavataḥ gūtavatoḥ gūtavatām
Locativegūtavati gūtavatoḥ gūtavatsu

Adverb -gūtavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria