Declension table of ?gūyamāna

Deva

NeuterSingularDualPlural
Nominativegūyamānam gūyamāne gūyamānāni
Vocativegūyamāna gūyamāne gūyamānāni
Accusativegūyamānam gūyamāne gūyamānāni
Instrumentalgūyamānena gūyamānābhyām gūyamānaiḥ
Dativegūyamānāya gūyamānābhyām gūyamānebhyaḥ
Ablativegūyamānāt gūyamānābhyām gūyamānebhyaḥ
Genitivegūyamānasya gūyamānayoḥ gūyamānānām
Locativegūyamāne gūyamānayoḥ gūyamāneṣu

Compound gūyamāna -

Adverb -gūyamānam -gūyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria