Declension table of ?gotavya

Deva

MasculineSingularDualPlural
Nominativegotavyaḥ gotavyau gotavyāḥ
Vocativegotavya gotavyau gotavyāḥ
Accusativegotavyam gotavyau gotavyān
Instrumentalgotavyena gotavyābhyām gotavyaiḥ gotavyebhiḥ
Dativegotavyāya gotavyābhyām gotavyebhyaḥ
Ablativegotavyāt gotavyābhyām gotavyebhyaḥ
Genitivegotavyasya gotavyayoḥ gotavyānām
Locativegotavye gotavyayoḥ gotavyeṣu

Compound gotavya -

Adverb -gotavyam -gotavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria