Declension table of ?juguvas

Deva

NeuterSingularDualPlural
Nominativejuguvat jugūṣī juguvāṃsi
Vocativejuguvat jugūṣī juguvāṃsi
Accusativejuguvat jugūṣī juguvāṃsi
Instrumentaljugūṣā juguvadbhyām juguvadbhiḥ
Dativejugūṣe juguvadbhyām juguvadbhyaḥ
Ablativejugūṣaḥ juguvadbhyām juguvadbhyaḥ
Genitivejugūṣaḥ jugūṣoḥ jugūṣām
Locativejugūṣi jugūṣoḥ juguvatsu

Compound juguvat -

Adverb -juguvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria