Conjugation tables of ?ghuṇ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstghuṇāmi ghuṇāvaḥ ghuṇāmaḥ
Secondghuṇasi ghuṇathaḥ ghuṇatha
Thirdghuṇati ghuṇataḥ ghuṇanti


MiddleSingularDualPlural
Firstghuṇe ghuṇāvahe ghuṇāmahe
Secondghuṇase ghuṇethe ghuṇadhve
Thirdghuṇate ghuṇete ghuṇante


PassiveSingularDualPlural
Firstghuṇye ghuṇyāvahe ghuṇyāmahe
Secondghuṇyase ghuṇyethe ghuṇyadhve
Thirdghuṇyate ghuṇyete ghuṇyante


Imperfect

ActiveSingularDualPlural
Firstaghuṇam aghuṇāva aghuṇāma
Secondaghuṇaḥ aghuṇatam aghuṇata
Thirdaghuṇat aghuṇatām aghuṇan


MiddleSingularDualPlural
Firstaghuṇe aghuṇāvahi aghuṇāmahi
Secondaghuṇathāḥ aghuṇethām aghuṇadhvam
Thirdaghuṇata aghuṇetām aghuṇanta


PassiveSingularDualPlural
Firstaghuṇye aghuṇyāvahi aghuṇyāmahi
Secondaghuṇyathāḥ aghuṇyethām aghuṇyadhvam
Thirdaghuṇyata aghuṇyetām aghuṇyanta


Optative

ActiveSingularDualPlural
Firstghuṇeyam ghuṇeva ghuṇema
Secondghuṇeḥ ghuṇetam ghuṇeta
Thirdghuṇet ghuṇetām ghuṇeyuḥ


MiddleSingularDualPlural
Firstghuṇeya ghuṇevahi ghuṇemahi
Secondghuṇethāḥ ghuṇeyāthām ghuṇedhvam
Thirdghuṇeta ghuṇeyātām ghuṇeran


PassiveSingularDualPlural
Firstghuṇyeya ghuṇyevahi ghuṇyemahi
Secondghuṇyethāḥ ghuṇyeyāthām ghuṇyedhvam
Thirdghuṇyeta ghuṇyeyātām ghuṇyeran


Imperative

ActiveSingularDualPlural
Firstghuṇāni ghuṇāva ghuṇāma
Secondghuṇa ghuṇatam ghuṇata
Thirdghuṇatu ghuṇatām ghuṇantu


MiddleSingularDualPlural
Firstghuṇai ghuṇāvahai ghuṇāmahai
Secondghuṇasva ghuṇethām ghuṇadhvam
Thirdghuṇatām ghuṇetām ghuṇantām


PassiveSingularDualPlural
Firstghuṇyai ghuṇyāvahai ghuṇyāmahai
Secondghuṇyasva ghuṇyethām ghuṇyadhvam
Thirdghuṇyatām ghuṇyetām ghuṇyantām


Future

ActiveSingularDualPlural
Firstghoṇiṣyāmi ghoṇiṣyāvaḥ ghoṇiṣyāmaḥ
Secondghoṇiṣyasi ghoṇiṣyathaḥ ghoṇiṣyatha
Thirdghoṇiṣyati ghoṇiṣyataḥ ghoṇiṣyanti


MiddleSingularDualPlural
Firstghoṇiṣye ghoṇiṣyāvahe ghoṇiṣyāmahe
Secondghoṇiṣyase ghoṇiṣyethe ghoṇiṣyadhve
Thirdghoṇiṣyate ghoṇiṣyete ghoṇiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstghoṇitāsmi ghoṇitāsvaḥ ghoṇitāsmaḥ
Secondghoṇitāsi ghoṇitāsthaḥ ghoṇitāstha
Thirdghoṇitā ghoṇitārau ghoṇitāraḥ


Perfect

ActiveSingularDualPlural
Firstjughoṇa jughuṇiva jughuṇima
Secondjughoṇitha jughuṇathuḥ jughuṇa
Thirdjughoṇa jughuṇatuḥ jughuṇuḥ


MiddleSingularDualPlural
Firstjughuṇe jughuṇivahe jughuṇimahe
Secondjughuṇiṣe jughuṇāthe jughuṇidhve
Thirdjughuṇe jughuṇāte jughuṇire


Benedictive

ActiveSingularDualPlural
Firstghuṇyāsam ghuṇyāsva ghuṇyāsma
Secondghuṇyāḥ ghuṇyāstam ghuṇyāsta
Thirdghuṇyāt ghuṇyāstām ghuṇyāsuḥ

Participles

Past Passive Participle
ghuṇta m. n. ghuṇtā f.

Past Active Participle
ghuṇtavat m. n. ghuṇtavatī f.

Present Active Participle
ghuṇat m. n. ghuṇantī f.

Present Middle Participle
ghuṇamāna m. n. ghuṇamānā f.

Present Passive Participle
ghuṇyamāna m. n. ghuṇyamānā f.

Future Active Participle
ghoṇiṣyat m. n. ghoṇiṣyantī f.

Future Middle Participle
ghoṇiṣyamāṇa m. n. ghoṇiṣyamāṇā f.

Future Passive Participle
ghoṇitavya m. n. ghoṇitavyā f.

Future Passive Participle
ghoṇya m. n. ghoṇyā f.

Future Passive Participle
ghoṇanīya m. n. ghoṇanīyā f.

Perfect Active Participle
jughuṇvas m. n. jughuṇuṣī f.

Perfect Middle Participle
jughuṇāna m. n. jughuṇānā f.

Indeclinable forms

Infinitive
ghoṇitum

Absolutive
ghuṇtvā

Absolutive
-ghuṇya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria