Declension table of ghuṇtavatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | ghuṇtavat | ghuṇtavantī ghuṇtavatī | ghuṇtavanti |
Vocative | ghuṇtavat | ghuṇtavantī ghuṇtavatī | ghuṇtavanti |
Accusative | ghuṇtavat | ghuṇtavantī ghuṇtavatī | ghuṇtavanti |
Instrumental | ghuṇtavatā | ghuṇtavadbhyām | ghuṇtavadbhiḥ |
Dative | ghuṇtavate | ghuṇtavadbhyām | ghuṇtavadbhyaḥ |
Ablative | ghuṇtavataḥ | ghuṇtavadbhyām | ghuṇtavadbhyaḥ |
Genitive | ghuṇtavataḥ | ghuṇtavatoḥ | ghuṇtavatām |
Locative | ghuṇtavati | ghuṇtavatoḥ | ghuṇtavatsu |