Declension table of ghoṇiṣyantīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ghoṇiṣyantī | ghoṇiṣyantyau | ghoṇiṣyantyaḥ |
Vocative | ghoṇiṣyanti | ghoṇiṣyantyau | ghoṇiṣyantyaḥ |
Accusative | ghoṇiṣyantīm | ghoṇiṣyantyau | ghoṇiṣyantīḥ |
Instrumental | ghoṇiṣyantyā | ghoṇiṣyantībhyām | ghoṇiṣyantībhiḥ |
Dative | ghoṇiṣyantyai | ghoṇiṣyantībhyām | ghoṇiṣyantībhyaḥ |
Ablative | ghoṇiṣyantyāḥ | ghoṇiṣyantībhyām | ghoṇiṣyantībhyaḥ |
Genitive | ghoṇiṣyantyāḥ | ghoṇiṣyantyoḥ | ghoṇiṣyantīnām |
Locative | ghoṇiṣyantyām | ghoṇiṣyantyoḥ | ghoṇiṣyantīṣu |