Declension table of ?ghuṇta

Deva

MasculineSingularDualPlural
Nominativeghuṇtaḥ ghuṇtau ghuṇtāḥ
Vocativeghuṇta ghuṇtau ghuṇtāḥ
Accusativeghuṇtam ghuṇtau ghuṇtān
Instrumentalghuṇtena ghuṇtābhyām ghuṇtaiḥ ghuṇtebhiḥ
Dativeghuṇtāya ghuṇtābhyām ghuṇtebhyaḥ
Ablativeghuṇtāt ghuṇtābhyām ghuṇtebhyaḥ
Genitiveghuṇtasya ghuṇtayoḥ ghuṇtānām
Locativeghuṇte ghuṇtayoḥ ghuṇteṣu

Compound ghuṇta -

Adverb -ghuṇtam -ghuṇtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria