Declension table of jughuṇvasDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | jughuṇvat | jughuṇuṣī | jughuṇvāṃsi |
Vocative | jughuṇvat | jughuṇuṣī | jughuṇvāṃsi |
Accusative | jughuṇvat | jughuṇuṣī | jughuṇvāṃsi |
Instrumental | jughuṇuṣā | jughuṇvadbhyām | jughuṇvadbhiḥ |
Dative | jughuṇuṣe | jughuṇvadbhyām | jughuṇvadbhyaḥ |
Ablative | jughuṇuṣaḥ | jughuṇvadbhyām | jughuṇvadbhyaḥ |
Genitive | jughuṇuṣaḥ | jughuṇuṣoḥ | jughuṇuṣām |
Locative | jughuṇuṣi | jughuṇuṣoḥ | jughuṇvatsu |