Declension table of jughuṇvasDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | jughuṇvān | jughuṇvāṃsau | jughuṇvāṃsaḥ |
Vocative | jughuṇvan | jughuṇvāṃsau | jughuṇvāṃsaḥ |
Accusative | jughuṇvāṃsam | jughuṇvāṃsau | jughuṇuṣaḥ |
Instrumental | jughuṇuṣā | jughuṇvadbhyām | jughuṇvadbhiḥ |
Dative | jughuṇuṣe | jughuṇvadbhyām | jughuṇvadbhyaḥ |
Ablative | jughuṇuṣaḥ | jughuṇvadbhyām | jughuṇvadbhyaḥ |
Genitive | jughuṇuṣaḥ | jughuṇuṣoḥ | jughuṇuṣām |
Locative | jughuṇuṣi | jughuṇuṣoḥ | jughuṇvatsu |