Declension table of ghoṇitavyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | ghoṇitavyam | ghoṇitavye | ghoṇitavyāni |
Vocative | ghoṇitavya | ghoṇitavye | ghoṇitavyāni |
Accusative | ghoṇitavyam | ghoṇitavye | ghoṇitavyāni |
Instrumental | ghoṇitavyena | ghoṇitavyābhyām | ghoṇitavyaiḥ |
Dative | ghoṇitavyāya | ghoṇitavyābhyām | ghoṇitavyebhyaḥ |
Ablative | ghoṇitavyāt | ghoṇitavyābhyām | ghoṇitavyebhyaḥ |
Genitive | ghoṇitavyasya | ghoṇitavyayoḥ | ghoṇitavyānām |
Locative | ghoṇitavye | ghoṇitavyayoḥ | ghoṇitavyeṣu |