Declension table of ghoṇiṣyamāṇāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ghoṇiṣyamāṇā | ghoṇiṣyamāṇe | ghoṇiṣyamāṇāḥ |
Vocative | ghoṇiṣyamāṇe | ghoṇiṣyamāṇe | ghoṇiṣyamāṇāḥ |
Accusative | ghoṇiṣyamāṇām | ghoṇiṣyamāṇe | ghoṇiṣyamāṇāḥ |
Instrumental | ghoṇiṣyamāṇayā | ghoṇiṣyamāṇābhyām | ghoṇiṣyamāṇābhiḥ |
Dative | ghoṇiṣyamāṇāyai | ghoṇiṣyamāṇābhyām | ghoṇiṣyamāṇābhyaḥ |
Ablative | ghoṇiṣyamāṇāyāḥ | ghoṇiṣyamāṇābhyām | ghoṇiṣyamāṇābhyaḥ |
Genitive | ghoṇiṣyamāṇāyāḥ | ghoṇiṣyamāṇayoḥ | ghoṇiṣyamāṇānām |
Locative | ghoṇiṣyamāṇāyām | ghoṇiṣyamāṇayoḥ | ghoṇiṣyamāṇāsu |