Declension table of jughuṇuṣīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | jughuṇuṣī | jughuṇuṣyau | jughuṇuṣyaḥ |
Vocative | jughuṇuṣi | jughuṇuṣyau | jughuṇuṣyaḥ |
Accusative | jughuṇuṣīm | jughuṇuṣyau | jughuṇuṣīḥ |
Instrumental | jughuṇuṣyā | jughuṇuṣībhyām | jughuṇuṣībhiḥ |
Dative | jughuṇuṣyai | jughuṇuṣībhyām | jughuṇuṣībhyaḥ |
Ablative | jughuṇuṣyāḥ | jughuṇuṣībhyām | jughuṇuṣībhyaḥ |
Genitive | jughuṇuṣyāḥ | jughuṇuṣyoḥ | jughuṇuṣīṇām |
Locative | jughuṇuṣyām | jughuṇuṣyoḥ | jughuṇuṣīṣu |