Declension table of ?jughuṇuṣī

Deva

FeminineSingularDualPlural
Nominativejughuṇuṣī jughuṇuṣyau jughuṇuṣyaḥ
Vocativejughuṇuṣi jughuṇuṣyau jughuṇuṣyaḥ
Accusativejughuṇuṣīm jughuṇuṣyau jughuṇuṣīḥ
Instrumentaljughuṇuṣyā jughuṇuṣībhyām jughuṇuṣībhiḥ
Dativejughuṇuṣyai jughuṇuṣībhyām jughuṇuṣībhyaḥ
Ablativejughuṇuṣyāḥ jughuṇuṣībhyām jughuṇuṣībhyaḥ
Genitivejughuṇuṣyāḥ jughuṇuṣyoḥ jughuṇuṣīṇām
Locativejughuṇuṣyām jughuṇuṣyoḥ jughuṇuṣīṣu

Compound jughuṇuṣi - jughuṇuṣī -

Adverb -jughuṇuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria