तिङन्तावली ?घुण्
Roma
अप्रत्ययान्तधातु
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
घुणति
घुणतः
घुणन्ति
मध्यम
घुणसि
घुणथः
घुणथ
उत्तम
घुणामि
घुणावः
घुणामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
घुणते
घुणेते
घुणन्ते
मध्यम
घुणसे
घुणेथे
घुणध्वे
उत्तम
घुणे
घुणावहे
घुणामहे
कर्मणि
एक
द्वि
बहु
प्रथम
घुण्यते
घुण्येते
घुण्यन्ते
मध्यम
घुण्यसे
घुण्येथे
घुण्यध्वे
उत्तम
घुण्ये
घुण्यावहे
घुण्यामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अघुणत्
अघुणताम्
अघुणन्
मध्यम
अघुणः
अघुणतम्
अघुणत
उत्तम
अघुणम्
अघुणाव
अघुणाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अघुणत
अघुणेताम्
अघुणन्त
मध्यम
अघुणथाः
अघुणेथाम्
अघुणध्वम्
उत्तम
अघुणे
अघुणावहि
अघुणामहि
कर्मणि
एक
द्वि
बहु
प्रथम
अघुण्यत
अघुण्येताम्
अघुण्यन्त
मध्यम
अघुण्यथाः
अघुण्येथाम्
अघुण्यध्वम्
उत्तम
अघुण्ये
अघुण्यावहि
अघुण्यामहि
विधिलिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
घुणेत्
घुणेताम्
घुणेयुः
मध्यम
घुणेः
घुणेतम्
घुणेत
उत्तम
घुणेयम्
घुणेव
घुणेम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
घुणेत
घुणेयाताम्
घुणेरन्
मध्यम
घुणेथाः
घुणेयाथाम्
घुणेध्वम्
उत्तम
घुणेय
घुणेवहि
घुणेमहि
कर्मणि
एक
द्वि
बहु
प्रथम
घुण्येत
घुण्येयाताम्
घुण्येरन्
मध्यम
घुण्येथाः
घुण्येयाथाम्
घुण्येध्वम्
उत्तम
घुण्येय
घुण्येवहि
घुण्येमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
घुणतु
घुणताम्
घुणन्तु
मध्यम
घुण
घुणतम्
घुणत
उत्तम
घुणानि
घुणाव
घुणाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
घुणताम्
घुणेताम्
घुणन्ताम्
मध्यम
घुणस्व
घुणेथाम्
घुणध्वम्
उत्तम
घुणै
घुणावहै
घुणामहै
कर्मणि
एक
द्वि
बहु
प्रथम
घुण्यताम्
घुण्येताम्
घुण्यन्ताम्
मध्यम
घुण्यस्व
घुण्येथाम्
घुण्यध्वम्
उत्तम
घुण्यै
घुण्यावहै
घुण्यामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
घोणिष्यति
घोणिष्यतः
घोणिष्यन्ति
मध्यम
घोणिष्यसि
घोणिष्यथः
घोणिष्यथ
उत्तम
घोणिष्यामि
घोणिष्यावः
घोणिष्यामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
घोणिष्यते
घोणिष्येते
घोणिष्यन्ते
मध्यम
घोणिष्यसे
घोणिष्येथे
घोणिष्यध्वे
उत्तम
घोणिष्ये
घोणिष्यावहे
घोणिष्यामहे
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
घोणिता
घोणितारौ
घोणितारः
मध्यम
घोणितासि
घोणितास्थः
घोणितास्थ
उत्तम
घोणितास्मि
घोणितास्वः
घोणितास्मः
लिट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
जुघोण
जुघुणतुः
जुघुणुः
मध्यम
जुघोणिथ
जुघुणथुः
जुघुण
उत्तम
जुघोण
जुघुणिव
जुघुणिम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
जुघुणे
जुघुणाते
जुघुणिरे
मध्यम
जुघुणिषे
जुघुणाथे
जुघुणिध्वे
उत्तम
जुघुणे
जुघुणिवहे
जुघुणिमहे
आशीर्लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
घुण्यात्
घुण्यास्ताम्
घुण्यासुः
मध्यम
घुण्याः
घुण्यास्तम्
घुण्यास्त
उत्तम
घुण्यासम्
घुण्यास्व
घुण्यास्म
कृदन्त
क्त
घुण्त
m.
n.
घुण्ता
f.
क्तवतु
घुण्तवत्
m.
n.
घुण्तवती
f.
शतृ
घुणत्
m.
n.
घुणन्ती
f.
शानच्
घुणमान
m.
n.
घुणमाना
f.
शानच् कर्मणि
घुण्यमान
m.
n.
घुण्यमाना
f.
लुडादेश पर
घोणिष्यत्
m.
n.
घोणिष्यन्ती
f.
लुडादेश आत्म
घोणिष्यमाण
m.
n.
घोणिष्यमाणा
f.
तव्य
घोणितव्य
m.
n.
घोणितव्या
f.
यत्
घोण्य
m.
n.
घोण्या
f.
अनीयर्
घोणनीय
m.
n.
घोणनीया
f.
लिडादेश पर
जुघुण्वस्
m.
n.
जुघुणुषी
f.
लिडादेश आत्म
जुघुणान
m.
n.
जुघुणाना
f.
अव्यय
तुमुन्
घोणितुम्
क्त्वा
घुण्त्वा
ल्यप्
॰घुण्य
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2023