Declension table of ?ghuṇtavat

Deva

MasculineSingularDualPlural
Nominativeghuṇtavān ghuṇtavantau ghuṇtavantaḥ
Vocativeghuṇtavan ghuṇtavantau ghuṇtavantaḥ
Accusativeghuṇtavantam ghuṇtavantau ghuṇtavataḥ
Instrumentalghuṇtavatā ghuṇtavadbhyām ghuṇtavadbhiḥ
Dativeghuṇtavate ghuṇtavadbhyām ghuṇtavadbhyaḥ
Ablativeghuṇtavataḥ ghuṇtavadbhyām ghuṇtavadbhyaḥ
Genitiveghuṇtavataḥ ghuṇtavatoḥ ghuṇtavatām
Locativeghuṇtavati ghuṇtavatoḥ ghuṇtavatsu

Compound ghuṇtavat -

Adverb -ghuṇtavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria