Declension table of ?ghuṇtavatī

Deva

FeminineSingularDualPlural
Nominativeghuṇtavatī ghuṇtavatyau ghuṇtavatyaḥ
Vocativeghuṇtavati ghuṇtavatyau ghuṇtavatyaḥ
Accusativeghuṇtavatīm ghuṇtavatyau ghuṇtavatīḥ
Instrumentalghuṇtavatyā ghuṇtavatībhyām ghuṇtavatībhiḥ
Dativeghuṇtavatyai ghuṇtavatībhyām ghuṇtavatībhyaḥ
Ablativeghuṇtavatyāḥ ghuṇtavatībhyām ghuṇtavatībhyaḥ
Genitiveghuṇtavatyāḥ ghuṇtavatyoḥ ghuṇtavatīnām
Locativeghuṇtavatyām ghuṇtavatyoḥ ghuṇtavatīṣu

Compound ghuṇtavati - ghuṇtavatī -

Adverb -ghuṇtavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria