Declension table of ghoṇiṣyamāṇaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ghoṇiṣyamāṇaḥ | ghoṇiṣyamāṇau | ghoṇiṣyamāṇāḥ |
Vocative | ghoṇiṣyamāṇa | ghoṇiṣyamāṇau | ghoṇiṣyamāṇāḥ |
Accusative | ghoṇiṣyamāṇam | ghoṇiṣyamāṇau | ghoṇiṣyamāṇān |
Instrumental | ghoṇiṣyamāṇena | ghoṇiṣyamāṇābhyām | ghoṇiṣyamāṇaiḥ |
Dative | ghoṇiṣyamāṇāya | ghoṇiṣyamāṇābhyām | ghoṇiṣyamāṇebhyaḥ |
Ablative | ghoṇiṣyamāṇāt | ghoṇiṣyamāṇābhyām | ghoṇiṣyamāṇebhyaḥ |
Genitive | ghoṇiṣyamāṇasya | ghoṇiṣyamāṇayoḥ | ghoṇiṣyamāṇānām |
Locative | ghoṇiṣyamāṇe | ghoṇiṣyamāṇayoḥ | ghoṇiṣyamāṇeṣu |