Declension table of ghoṇiṣyatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ghoṇiṣyan | ghoṇiṣyantau | ghoṇiṣyantaḥ |
Vocative | ghoṇiṣyan | ghoṇiṣyantau | ghoṇiṣyantaḥ |
Accusative | ghoṇiṣyantam | ghoṇiṣyantau | ghoṇiṣyataḥ |
Instrumental | ghoṇiṣyatā | ghoṇiṣyadbhyām | ghoṇiṣyadbhiḥ |
Dative | ghoṇiṣyate | ghoṇiṣyadbhyām | ghoṇiṣyadbhyaḥ |
Ablative | ghoṇiṣyataḥ | ghoṇiṣyadbhyām | ghoṇiṣyadbhyaḥ |
Genitive | ghoṇiṣyataḥ | ghoṇiṣyatoḥ | ghoṇiṣyatām |
Locative | ghoṇiṣyati | ghoṇiṣyatoḥ | ghoṇiṣyatsu |