Declension table of ?jughuṇāna

Deva

NeuterSingularDualPlural
Nominativejughuṇānam jughuṇāne jughuṇānāni
Vocativejughuṇāna jughuṇāne jughuṇānāni
Accusativejughuṇānam jughuṇāne jughuṇānāni
Instrumentaljughuṇānena jughuṇānābhyām jughuṇānaiḥ
Dativejughuṇānāya jughuṇānābhyām jughuṇānebhyaḥ
Ablativejughuṇānāt jughuṇānābhyām jughuṇānebhyaḥ
Genitivejughuṇānasya jughuṇānayoḥ jughuṇānānām
Locativejughuṇāne jughuṇānayoḥ jughuṇāneṣu

Compound jughuṇāna -

Adverb -jughuṇānam -jughuṇānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria