Declension table of jughuṇānaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | jughuṇānam | jughuṇāne | jughuṇānāni |
Vocative | jughuṇāna | jughuṇāne | jughuṇānāni |
Accusative | jughuṇānam | jughuṇāne | jughuṇānāni |
Instrumental | jughuṇānena | jughuṇānābhyām | jughuṇānaiḥ |
Dative | jughuṇānāya | jughuṇānābhyām | jughuṇānebhyaḥ |
Ablative | jughuṇānāt | jughuṇānābhyām | jughuṇānebhyaḥ |
Genitive | jughuṇānasya | jughuṇānayoḥ | jughuṇānānām |
Locative | jughuṇāne | jughuṇānayoḥ | jughuṇāneṣu |