Declension table of ?ghoṇiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeghoṇiṣyamāṇam ghoṇiṣyamāṇe ghoṇiṣyamāṇāni
Vocativeghoṇiṣyamāṇa ghoṇiṣyamāṇe ghoṇiṣyamāṇāni
Accusativeghoṇiṣyamāṇam ghoṇiṣyamāṇe ghoṇiṣyamāṇāni
Instrumentalghoṇiṣyamāṇena ghoṇiṣyamāṇābhyām ghoṇiṣyamāṇaiḥ
Dativeghoṇiṣyamāṇāya ghoṇiṣyamāṇābhyām ghoṇiṣyamāṇebhyaḥ
Ablativeghoṇiṣyamāṇāt ghoṇiṣyamāṇābhyām ghoṇiṣyamāṇebhyaḥ
Genitiveghoṇiṣyamāṇasya ghoṇiṣyamāṇayoḥ ghoṇiṣyamāṇānām
Locativeghoṇiṣyamāṇe ghoṇiṣyamāṇayoḥ ghoṇiṣyamāṇeṣu

Compound ghoṇiṣyamāṇa -

Adverb -ghoṇiṣyamāṇam -ghoṇiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria