Conjugation tables of ?drākh

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstdrākhāmi drākhāvaḥ drākhāmaḥ
Seconddrākhasi drākhathaḥ drākhatha
Thirddrākhati drākhataḥ drākhanti


MiddleSingularDualPlural
Firstdrākhe drākhāvahe drākhāmahe
Seconddrākhase drākhethe drākhadhve
Thirddrākhate drākhete drākhante


PassiveSingularDualPlural
Firstdrākhye drākhyāvahe drākhyāmahe
Seconddrākhyase drākhyethe drākhyadhve
Thirddrākhyate drākhyete drākhyante


Imperfect

ActiveSingularDualPlural
Firstadrākham adrākhāva adrākhāma
Secondadrākhaḥ adrākhatam adrākhata
Thirdadrākhat adrākhatām adrākhan


MiddleSingularDualPlural
Firstadrākhe adrākhāvahi adrākhāmahi
Secondadrākhathāḥ adrākhethām adrākhadhvam
Thirdadrākhata adrākhetām adrākhanta


PassiveSingularDualPlural
Firstadrākhye adrākhyāvahi adrākhyāmahi
Secondadrākhyathāḥ adrākhyethām adrākhyadhvam
Thirdadrākhyata adrākhyetām adrākhyanta


Optative

ActiveSingularDualPlural
Firstdrākheyam drākheva drākhema
Seconddrākheḥ drākhetam drākheta
Thirddrākhet drākhetām drākheyuḥ


MiddleSingularDualPlural
Firstdrākheya drākhevahi drākhemahi
Seconddrākhethāḥ drākheyāthām drākhedhvam
Thirddrākheta drākheyātām drākheran


PassiveSingularDualPlural
Firstdrākhyeya drākhyevahi drākhyemahi
Seconddrākhyethāḥ drākhyeyāthām drākhyedhvam
Thirddrākhyeta drākhyeyātām drākhyeran


Imperative

ActiveSingularDualPlural
Firstdrākhāṇi drākhāva drākhāma
Seconddrākha drākhatam drākhata
Thirddrākhatu drākhatām drākhantu


MiddleSingularDualPlural
Firstdrākhai drākhāvahai drākhāmahai
Seconddrākhasva drākhethām drākhadhvam
Thirddrākhatām drākhetām drākhantām


PassiveSingularDualPlural
Firstdrākhyai drākhyāvahai drākhyāmahai
Seconddrākhyasva drākhyethām drākhyadhvam
Thirddrākhyatām drākhyetām drākhyantām


Future

ActiveSingularDualPlural
Firstdrākhiṣyāmi drākhiṣyāvaḥ drākhiṣyāmaḥ
Seconddrākhiṣyasi drākhiṣyathaḥ drākhiṣyatha
Thirddrākhiṣyati drākhiṣyataḥ drākhiṣyanti


MiddleSingularDualPlural
Firstdrākhiṣye drākhiṣyāvahe drākhiṣyāmahe
Seconddrākhiṣyase drākhiṣyethe drākhiṣyadhve
Thirddrākhiṣyate drākhiṣyete drākhiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstdrākhitāsmi drākhitāsvaḥ drākhitāsmaḥ
Seconddrākhitāsi drākhitāsthaḥ drākhitāstha
Thirddrākhitā drākhitārau drākhitāraḥ


Perfect

ActiveSingularDualPlural
Firstdadrākha dadrākhiva dadrākhima
Seconddadrākhitha dadrākhathuḥ dadrākha
Thirddadrākha dadrākhatuḥ dadrākhuḥ


MiddleSingularDualPlural
Firstdadrākhe dadrākhivahe dadrākhimahe
Seconddadrākhiṣe dadrākhāthe dadrākhidhve
Thirddadrākhe dadrākhāte dadrākhire


Benedictive

ActiveSingularDualPlural
Firstdrākhyāsam drākhyāsva drākhyāsma
Seconddrākhyāḥ drākhyāstam drākhyāsta
Thirddrākhyāt drākhyāstām drākhyāsuḥ

Participles

Past Passive Participle
drākhta m. n. drākhtā f.

Past Active Participle
drākhtavat m. n. drākhtavatī f.

Present Active Participle
drākhat m. n. drākhantī f.

Present Middle Participle
drākhamāṇa m. n. drākhamāṇā f.

Present Passive Participle
drākhyamāṇa m. n. drākhyamāṇā f.

Future Active Participle
drākhiṣyat m. n. drākhiṣyantī f.

Future Middle Participle
drākhiṣyamāṇa m. n. drākhiṣyamāṇā f.

Future Passive Participle
drākhitavya m. n. drākhitavyā f.

Future Passive Participle
drākhya m. n. drākhyā f.

Future Passive Participle
drākhaṇīya m. n. drākhaṇīyā f.

Perfect Active Participle
dadrākhvas m. n. dadrākhuṣī f.

Perfect Middle Participle
dadrākhāṇa m. n. dadrākhāṇā f.

Indeclinable forms

Infinitive
drākhitum

Absolutive
drākhtvā

Absolutive
-drākhya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria