Declension table of ?drākhyamāṇā

Deva

FeminineSingularDualPlural
Nominativedrākhyamāṇā drākhyamāṇe drākhyamāṇāḥ
Vocativedrākhyamāṇe drākhyamāṇe drākhyamāṇāḥ
Accusativedrākhyamāṇām drākhyamāṇe drākhyamāṇāḥ
Instrumentaldrākhyamāṇayā drākhyamāṇābhyām drākhyamāṇābhiḥ
Dativedrākhyamāṇāyai drākhyamāṇābhyām drākhyamāṇābhyaḥ
Ablativedrākhyamāṇāyāḥ drākhyamāṇābhyām drākhyamāṇābhyaḥ
Genitivedrākhyamāṇāyāḥ drākhyamāṇayoḥ drākhyamāṇānām
Locativedrākhyamāṇāyām drākhyamāṇayoḥ drākhyamāṇāsu

Adverb -drākhyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria