Declension table of ?drākhtavat

Deva

NeuterSingularDualPlural
Nominativedrākhtavat drākhtavantī drākhtavatī drākhtavanti
Vocativedrākhtavat drākhtavantī drākhtavatī drākhtavanti
Accusativedrākhtavat drākhtavantī drākhtavatī drākhtavanti
Instrumentaldrākhtavatā drākhtavadbhyām drākhtavadbhiḥ
Dativedrākhtavate drākhtavadbhyām drākhtavadbhyaḥ
Ablativedrākhtavataḥ drākhtavadbhyām drākhtavadbhyaḥ
Genitivedrākhtavataḥ drākhtavatoḥ drākhtavatām
Locativedrākhtavati drākhtavatoḥ drākhtavatsu

Adverb -drākhtavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria