Declension table of ?drākhyamāṇa

Deva

MasculineSingularDualPlural
Nominativedrākhyamāṇaḥ drākhyamāṇau drākhyamāṇāḥ
Vocativedrākhyamāṇa drākhyamāṇau drākhyamāṇāḥ
Accusativedrākhyamāṇam drākhyamāṇau drākhyamāṇān
Instrumentaldrākhyamāṇena drākhyamāṇābhyām drākhyamāṇaiḥ drākhyamāṇebhiḥ
Dativedrākhyamāṇāya drākhyamāṇābhyām drākhyamāṇebhyaḥ
Ablativedrākhyamāṇāt drākhyamāṇābhyām drākhyamāṇebhyaḥ
Genitivedrākhyamāṇasya drākhyamāṇayoḥ drākhyamāṇānām
Locativedrākhyamāṇe drākhyamāṇayoḥ drākhyamāṇeṣu

Compound drākhyamāṇa -

Adverb -drākhyamāṇam -drākhyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria