Declension table of ?drākhaṇīya

Deva

NeuterSingularDualPlural
Nominativedrākhaṇīyam drākhaṇīye drākhaṇīyāni
Vocativedrākhaṇīya drākhaṇīye drākhaṇīyāni
Accusativedrākhaṇīyam drākhaṇīye drākhaṇīyāni
Instrumentaldrākhaṇīyena drākhaṇīyābhyām drākhaṇīyaiḥ
Dativedrākhaṇīyāya drākhaṇīyābhyām drākhaṇīyebhyaḥ
Ablativedrākhaṇīyāt drākhaṇīyābhyām drākhaṇīyebhyaḥ
Genitivedrākhaṇīyasya drākhaṇīyayoḥ drākhaṇīyānām
Locativedrākhaṇīye drākhaṇīyayoḥ drākhaṇīyeṣu

Compound drākhaṇīya -

Adverb -drākhaṇīyam -drākhaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria