Declension table of ?drākhtavat

Deva

MasculineSingularDualPlural
Nominativedrākhtavān drākhtavantau drākhtavantaḥ
Vocativedrākhtavan drākhtavantau drākhtavantaḥ
Accusativedrākhtavantam drākhtavantau drākhtavataḥ
Instrumentaldrākhtavatā drākhtavadbhyām drākhtavadbhiḥ
Dativedrākhtavate drākhtavadbhyām drākhtavadbhyaḥ
Ablativedrākhtavataḥ drākhtavadbhyām drākhtavadbhyaḥ
Genitivedrākhtavataḥ drākhtavatoḥ drākhtavatām
Locativedrākhtavati drākhtavatoḥ drākhtavatsu

Compound drākhtavat -

Adverb -drākhtavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria