Declension table of ?drākhitavya

Deva

MasculineSingularDualPlural
Nominativedrākhitavyaḥ drākhitavyau drākhitavyāḥ
Vocativedrākhitavya drākhitavyau drākhitavyāḥ
Accusativedrākhitavyam drākhitavyau drākhitavyān
Instrumentaldrākhitavyena drākhitavyābhyām drākhitavyaiḥ drākhitavyebhiḥ
Dativedrākhitavyāya drākhitavyābhyām drākhitavyebhyaḥ
Ablativedrākhitavyāt drākhitavyābhyām drākhitavyebhyaḥ
Genitivedrākhitavyasya drākhitavyayoḥ drākhitavyānām
Locativedrākhitavye drākhitavyayoḥ drākhitavyeṣu

Compound drākhitavya -

Adverb -drākhitavyam -drākhitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria