Declension table of ?drākhta

Deva

NeuterSingularDualPlural
Nominativedrākhtam drākhte drākhtāni
Vocativedrākhta drākhte drākhtāni
Accusativedrākhtam drākhte drākhtāni
Instrumentaldrākhtena drākhtābhyām drākhtaiḥ
Dativedrākhtāya drākhtābhyām drākhtebhyaḥ
Ablativedrākhtāt drākhtābhyām drākhtebhyaḥ
Genitivedrākhtasya drākhtayoḥ drākhtānām
Locativedrākhte drākhtayoḥ drākhteṣu

Compound drākhta -

Adverb -drākhtam -drākhtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria