Declension table of ?drākhiṣyat

Deva

MasculineSingularDualPlural
Nominativedrākhiṣyan drākhiṣyantau drākhiṣyantaḥ
Vocativedrākhiṣyan drākhiṣyantau drākhiṣyantaḥ
Accusativedrākhiṣyantam drākhiṣyantau drākhiṣyataḥ
Instrumentaldrākhiṣyatā drākhiṣyadbhyām drākhiṣyadbhiḥ
Dativedrākhiṣyate drākhiṣyadbhyām drākhiṣyadbhyaḥ
Ablativedrākhiṣyataḥ drākhiṣyadbhyām drākhiṣyadbhyaḥ
Genitivedrākhiṣyataḥ drākhiṣyatoḥ drākhiṣyatām
Locativedrākhiṣyati drākhiṣyatoḥ drākhiṣyatsu

Compound drākhiṣyat -

Adverb -drākhiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria