Declension table of ?drākhitavyā

Deva

FeminineSingularDualPlural
Nominativedrākhitavyā drākhitavye drākhitavyāḥ
Vocativedrākhitavye drākhitavye drākhitavyāḥ
Accusativedrākhitavyām drākhitavye drākhitavyāḥ
Instrumentaldrākhitavyayā drākhitavyābhyām drākhitavyābhiḥ
Dativedrākhitavyāyai drākhitavyābhyām drākhitavyābhyaḥ
Ablativedrākhitavyāyāḥ drākhitavyābhyām drākhitavyābhyaḥ
Genitivedrākhitavyāyāḥ drākhitavyayoḥ drākhitavyānām
Locativedrākhitavyāyām drākhitavyayoḥ drākhitavyāsu

Adverb -drākhitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria