Declension table of ?dadrākhuṣī

Deva

FeminineSingularDualPlural
Nominativedadrākhuṣī dadrākhuṣyau dadrākhuṣyaḥ
Vocativedadrākhuṣi dadrākhuṣyau dadrākhuṣyaḥ
Accusativedadrākhuṣīm dadrākhuṣyau dadrākhuṣīḥ
Instrumentaldadrākhuṣyā dadrākhuṣībhyām dadrākhuṣībhiḥ
Dativedadrākhuṣyai dadrākhuṣībhyām dadrākhuṣībhyaḥ
Ablativedadrākhuṣyāḥ dadrākhuṣībhyām dadrākhuṣībhyaḥ
Genitivedadrākhuṣyāḥ dadrākhuṣyoḥ dadrākhuṣīṇām
Locativedadrākhuṣyām dadrākhuṣyoḥ dadrākhuṣīṣu

Compound dadrākhuṣi - dadrākhuṣī -

Adverb -dadrākhuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria