Declension table of ?drākhaṇīya

Deva

MasculineSingularDualPlural
Nominativedrākhaṇīyaḥ drākhaṇīyau drākhaṇīyāḥ
Vocativedrākhaṇīya drākhaṇīyau drākhaṇīyāḥ
Accusativedrākhaṇīyam drākhaṇīyau drākhaṇīyān
Instrumentaldrākhaṇīyena drākhaṇīyābhyām drākhaṇīyaiḥ drākhaṇīyebhiḥ
Dativedrākhaṇīyāya drākhaṇīyābhyām drākhaṇīyebhyaḥ
Ablativedrākhaṇīyāt drākhaṇīyābhyām drākhaṇīyebhyaḥ
Genitivedrākhaṇīyasya drākhaṇīyayoḥ drākhaṇīyānām
Locativedrākhaṇīye drākhaṇīyayoḥ drākhaṇīyeṣu

Compound drākhaṇīya -

Adverb -drākhaṇīyam -drākhaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria