Declension table of ?drākhat

Deva

MasculineSingularDualPlural
Nominativedrākhan drākhantau drākhantaḥ
Vocativedrākhan drākhantau drākhantaḥ
Accusativedrākhantam drākhantau drākhataḥ
Instrumentaldrākhatā drākhadbhyām drākhadbhiḥ
Dativedrākhate drākhadbhyām drākhadbhyaḥ
Ablativedrākhataḥ drākhadbhyām drākhadbhyaḥ
Genitivedrākhataḥ drākhatoḥ drākhatām
Locativedrākhati drākhatoḥ drākhatsu

Compound drākhat -

Adverb -drākhantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria