Declension table of ?drākhiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativedrākhiṣyamāṇam drākhiṣyamāṇe drākhiṣyamāṇāni
Vocativedrākhiṣyamāṇa drākhiṣyamāṇe drākhiṣyamāṇāni
Accusativedrākhiṣyamāṇam drākhiṣyamāṇe drākhiṣyamāṇāni
Instrumentaldrākhiṣyamāṇena drākhiṣyamāṇābhyām drākhiṣyamāṇaiḥ
Dativedrākhiṣyamāṇāya drākhiṣyamāṇābhyām drākhiṣyamāṇebhyaḥ
Ablativedrākhiṣyamāṇāt drākhiṣyamāṇābhyām drākhiṣyamāṇebhyaḥ
Genitivedrākhiṣyamāṇasya drākhiṣyamāṇayoḥ drākhiṣyamāṇānām
Locativedrākhiṣyamāṇe drākhiṣyamāṇayoḥ drākhiṣyamāṇeṣu

Compound drākhiṣyamāṇa -

Adverb -drākhiṣyamāṇam -drākhiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria